Ticker

6/recent/ticker-posts

भगवदगीता अध्याय 1, श्लोक 16 - (अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः )

भगवदगीता अध्याय 1, श्लोक 16 - (अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः )
Bhagwadgeeta Adhyay 1, Shlok 16


भगवदगीता अध्याय 1, श्लोक 16 - (अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ) Bhagwadgeeta Adhyay 1, Shlok 15 geeta gyan in hindi, geeta shlok in hindi me
Bhagwadgeeta Adhyay 1, Shlok 16 Hindi


अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥

संजय ने धृतराष्ट्र से कहा :-

हे राजन! कुन्तीपुत्र राजा युधिष्ठिर ने "अनन्तविजय" नामक और नकुल तथा सहदेव ने "सुघोष" और "मणिपुष्पक" नामक शंख बजाए।

- भगवतगीता
- अध्याय 1, श्लोक 16
Reactions

Post a Comment

0 Comments