Ticker

6/recent/ticker-posts

भगवदगीता अध्याय 2, श्लोक 33 - (अथ चेत्त्वमिमं धर्म्यं सङ्‍ग्रामं न करिष्यसि)

भगवदगीता अध्याय 2, श्लोक 33 - (अथ चेत्त्वमिमं धर्म्यं सङ्‍ग्रामं न करिष्यसि)
Bhagwadgeeta Adhyay 2, Shlok 33 in Hindi


भगवदगीता अध्याय 2, श्लोक 33 - (अथ चेत्त्वमिमं धर्म्यं सङ्‍ग्रामं न करिष्यसि) Bhagwadgeeta Adhyay 2, Shlok 33 in Hindi, geeta shlok in hindi, geetagyan
Bhagwadgeeta Adhyay 2, Shlok 33 in Hindi 

अथ चेत्त्वमिमं धर्म्यं सङ्‍ग्रामं न करिष्यसि ।
ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ॥

श्री भगवान ने अर्जुन से कहा, कि......

किन्तु यदि तू इस धर्मयुक्त युद्ध को नहीं करेगा तो स्वधर्म और कीर्ति को खोकर पाप को प्राप्त होगा |

- भगवतगीता
- अध्याय 2, श्लोक 33
Reactions

Post a Comment

0 Comments